संस्कृत नामपदानाम् अभ्यासाः - असमानं पदं चिनुत
असमानं पदं चिनुत
असम ( पुंलिङ्गम् )
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
असमः
असमौ
असमाः
सम्बोधन
असम
असमौ
असमाः
द्वितीया
असमम्
असमौ
असमान्
तृतीया
असमेन
असमाभ्याम्
असमैः
चतुर्थी
असमाय
असमाभ्याम्
असमेभ्यः
पञ्चमी
असमात् / असमाद्
असमाभ्याम्
असमेभ्यः
षष्ठी
असमस्य
असमयोः
असमानाम्
सप्तमी
असमे
असमयोः
असमेषु