संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
अतीत - अकारान्त पुंलिङ्गम्
अतीताः
प्रथमा बहुवचनम्
अतीत
सम्बोधन एकवचनम्
अतीतौ
सम्बोधन द्विवचनम्
अतीतैः
तृतीया बहुवचनम्
अतीतयोः
षष्ठी द्विवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
अतीतः
अतीतौ
अतीताः
सम्बोधन
अतीत
अतीतौ
अतीताः
द्वितीया
अतीतम्
अतीतौ
अतीतान्
तृतीया
अतीतेन
अतीताभ्याम्
अतीतैः
चतुर्थी
अतीताय
अतीताभ्याम्
अतीतेभ्यः
पञ्चमी
अतीतात् / अतीताद्
अतीताभ्याम्
अतीतेभ्यः
षष्ठी
अतीतस्य
अतीतयोः
अतीतानाम्
सप्तमी
अतीते
अतीतयोः
अतीतेषु