संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
अतिकाय - अकारान्त पुंलिङ्गम्
अतिकायस्य
षष्ठी एकवचनम्
अतिकायेन
तृतीया एकवचनम्
अतिकायाः
प्रथमा बहुवचनम्
अतिकायम्
द्वितीया एकवचनम्
अतिकायान्
द्वितीया बहुवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
अतिकायः
अतिकायौ
अतिकायाः
सम्बोधन
अतिकाय
अतिकायौ
अतिकायाः
द्वितीया
अतिकायम्
अतिकायौ
अतिकायान्
तृतीया
अतिकायेन
अतिकायाभ्याम्
अतिकायैः
चतुर्थी
अतिकायाय
अतिकायाभ्याम्
अतिकायेभ्यः
पञ्चमी
अतिकायात् / अतिकायाद्
अतिकायाभ्याम्
अतिकायेभ्यः
षष्ठी
अतिकायस्य
अतिकाययोः
अतिकायानाम्
सप्तमी
अतिकाये
अतिकाययोः
अतिकायेषु