संस्कृत नामपदानाम् अभ्यासाः - असमानं पदं चिनुत
असमानं पदं चिनुत
अचितव्य ( नपुंसकलिङ्गम् )
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
अचितव्यम्
अचितव्ये
अचितव्यानि
सम्बोधन
अचितव्य
अचितव्ये
अचितव्यानि
द्वितीया
अचितव्यम्
अचितव्ये
अचितव्यानि
तृतीया
अचितव्येन
अचितव्याभ्याम्
अचितव्यैः
चतुर्थी
अचितव्याय
अचितव्याभ्याम्
अचितव्येभ्यः
पञ्चमी
अचितव्यात् / अचितव्याद्
अचितव्याभ्याम्
अचितव्येभ्यः
षष्ठी
अचितव्यस्य
अचितव्ययोः
अचितव्यानाम्
सप्तमी
अचितव्ये
अचितव्ययोः
अचितव्येषु