संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
अघ - अकारान्त नपुंसकलिङ्गम्
अघेभ्यः
पञ्चमी बहुवचनम्
अघे
प्रथमा द्विवचनम्
अघाभ्याम्
तृतीया द्विवचनम्
अघानि
प्रथमा बहुवचनम्
अघस्य
षष्ठी एकवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
अघम्
अघे
अघानि
सम्बोधन
अघ
अघे
अघानि
द्वितीया
अघम्
अघे
अघानि
तृतीया
अघेन
अघाभ्याम्
अघैः
चतुर्थी
अघाय
अघाभ्याम्
अघेभ्यः
पञ्चमी
अघात् / अघाद्
अघाभ्याम्
अघेभ्यः
षष्ठी
अघस्य
अघयोः
अघानाम्
सप्तमी
अघे
अघयोः
अघेषु