संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
अघ - अकारान्त पुंलिङ्गम्
अघेन
तृतीया एकवचनम्
अघात्
पञ्चमी एकवचनम्
अघयोः
सप्तमी द्विवचनम्
अघौ
सम्बोधन द्विवचनम्
अघ
सम्बोधन एकवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
अघः
अघौ
अघाः
सम्बोधन
अघ
अघौ
अघाः
द्वितीया
अघम्
अघौ
अघान्
तृतीया
अघेन
अघाभ्याम्
अघैः
चतुर्थी
अघाय
अघाभ्याम्
अघेभ्यः
पञ्चमी
अघात् / अघाद्
अघाभ्याम्
अघेभ्यः
षष्ठी
अघस्य
अघयोः
अघानाम्
सप्तमी
अघे
अघयोः
अघेषु