संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
द्वितीया
वचनम्
द्विवचनम्
प्रातिपदिकम्
अकितव्य
उत्तरम्
अकितव्यौ
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
अकितव्यः
अकितव्यौ
अकितव्याः
सम्बोधन
अकितव्य
अकितव्यौ
अकितव्याः
द्वितीया
अकितव्यम्
अकितव्यौ
अकितव्यान्
तृतीया
अकितव्येन
अकितव्याभ्याम्
अकितव्यैः
चतुर्थी
अकितव्याय
अकितव्याभ्याम्
अकितव्येभ्यः
पञ्चमी
अकितव्यात् / अकितव्याद्
अकितव्याभ्याम्
अकितव्येभ्यः
षष्ठी
अकितव्यस्य
अकितव्ययोः
अकितव्यानाम्
सप्तमी
अकितव्ये
अकितव्ययोः
अकितव्येषु