संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत

अकाल - अकारान्त पुंलिङ्गम्
अकालेन
तृतीया एकवचनम्
अकालस्य
षष्ठी एकवचनम्
अकालः
प्रथमा एकवचनम्
अकालानाम्
षष्ठी बहुवचनम्
अकालौ
द्वितीया द्विवचनम्