अहन् - (नपुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
अहः
राजा
गुणी
ब्रह्म
सीमा
प्रथमा  द्विवचनम्
अह्नी / अहनी
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
प्रथमा  बहुवचनम्
अहानि
राजानः
गुणिनः
ब्रह्माणि
सीमानः
पञ्च
सम्बोधन  एकवचनम्
अह / अहः
राजन्
गुणिन्
ब्रह्म / ब्रह्मन्
सीमन्
सम्बोधन  द्विवचनम्
अह्नी / अहनी
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
सम्बोधन  बहुवचनम्
अहानि
राजानः
गुणिनः
ब्रह्माणि
सीमानः
द्वितीया  एकवचनम्
अहः
राजानम्
गुणिनम्
ब्रह्म
सीमानम्
द्वितीया  द्विवचनम्
अह्नी / अहनी
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
द्वितीया  बहुवचनम्
अहानि
राज्ञः
गुणिनः
ब्रह्माणि
सीम्नः
पञ्च
तृतीया  एकवचनम्
अह्ना
राज्ञा
गुणिना
ब्रह्मणा
सीम्ना
तृतीया  द्विवचनम्
अहोभ्याम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
तृतीया  बहुवचनम्
अहोभिः
राजभिः
गुणिभिः
ब्रह्मभिः
सीमभिः
पञ्चभिः
चतुर्थी  एकवचनम्
अह्ने
राज्ञे
गुणिने
ब्रह्मणे
सीम्ने
चतुर्थी  द्विवचनम्
अहोभ्याम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
चतुर्थी  बहुवचनम्
अहोभ्यः
राजभ्यः
गुणिभ्यः
ब्रह्मभ्यः
सीमभ्यः
पञ्चभ्यः
पञ्चमी  एकवचनम्
अह्नः
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
पञ्चमी  द्विवचनम्
अहोभ्याम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
पञ्चमी  बहुवचनम्
अहोभ्यः
राजभ्यः
गुणिभ्यः
ब्रह्मभ्यः
सीमभ्यः
पञ्चभ्यः
षष्ठी  एकवचनम्
अह्नः
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
षष्ठी  द्विवचनम्
अह्नोः
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
षष्ठी  बहुवचनम्
अह्नाम्
राज्ञाम्
गुणिनाम्
ब्रह्मणाम्
सीम्नाम्
पञ्चानाम्
सप्तमी  एकवचनम्
अह्नि / अहनि
राज्ञि / राजनि
गुणिनि
ब्रह्मणि
सीम्नि / सीमनि
सप्तमी  द्विवचनम्
अह्नोः
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
सप्तमी  बहुवचनम्
अहःसु / अहस्सु
राजसु
गुणिषु
ब्रह्मसु
सीमसु
पञ्चसु
प्रथमा  एकवचनम्
प्रथमा  द्विवचनम्
अह्नी / अहनी
राजानौ
प्रथमा  बहुवचनम्
राजानः
ब्रह्माणि
पञ्च
सम्बोधन  एकवचनम्
अह / अहः
ब्रह्म / ब्रह्मन्
सम्बोधन  द्विवचनम्
अह्नी / अहनी
राजानौ
सम्बोधन  बहुवचनम्
राजानः
ब्रह्माणि
द्वितीया  एकवचनम्
राजानम्
गुणिनम्
द्वितीया  द्विवचनम्
अह्नी / अहनी
राजानौ
द्वितीया  बहुवचनम्
राज्ञः
ब्रह्माणि
पञ्च
तृतीया  एकवचनम्
राज्ञा
तृतीया  द्विवचनम्
अहोभ्याम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
तृतीया  बहुवचनम्
अहोभिः
राजभिः
गुणिभिः
ब्रह्मभिः
पञ्चभिः
चतुर्थी  एकवचनम्
राज्ञे
चतुर्थी  द्विवचनम्
अहोभ्याम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
चतुर्थी  बहुवचनम्
अहोभ्यः
राजभ्यः
गुणिभ्यः
ब्रह्मभ्यः
पञ्चभ्यः
पञ्चमी  एकवचनम्
राज्ञः
पञ्चमी  द्विवचनम्
अहोभ्याम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
पञ्चमी  बहुवचनम्
अहोभ्यः
राजभ्यः
गुणिभ्यः
ब्रह्मभ्यः
पञ्चभ्यः
षष्ठी  एकवचनम्
राज्ञः
षष्ठी  द्विवचनम्
अह्नोः
राज्ञोः
गुणिनोः
ब्रह्मणोः
षष्ठी  बहुवचनम्
अह्नाम्
राज्ञाम्
गुणिनाम्
ब्रह्मणाम्
सीम्नाम्
पञ्चानाम्
सप्तमी  एकवचनम्
अह्नि / अहनि
राज्ञि / राजनि
सीम्नि / सीमनि
सप्तमी  द्विवचनम्
अह्नोः
राज्ञोः
गुणिनोः
ब्रह्मणोः
सप्तमी  बहुवचनम्
अहःसु / अहस्सु
पञ्चसु