कृदन्तरूपाणि - सु + राख् + अनीयर् - राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
सुराखणीय (पुं)
सुराखणीयः
सुराखणीया (स्त्री)
सुराखणीया
सुराखणीय (नपुं)
सुराखणीयम्