कृदन्तरूपाणि - संस्त् + णिच् + शतृँ - षस्तिँ स्वप्ने - अदादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
संस्तयत् (पुं)
संस्तयन्
संस्तयन्ती (स्त्री)
संस्तयन्ती
संस्तयत् (नपुं)
संस्तयत् / संस्तयद्