कृदन्तरूपाणि - वि + दृश् + क्तवतुँ - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
विदृष्टवत् (पुं)
विदृष्टवान्
विदृष्टवती (स्त्री)
विदृष्टवती
विदृष्टवत् (नपुं)
विदृष्टवत् / विदृष्टवद्