कृदन्तरूपाणि - लङ्घ् + तव्य - लघिँ भाषार्थः च - चुरादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
लङ्घयितव्य (पुं)
लङ्घयितव्यः
लङ्घितव्य (पुं)
लङ्घितव्यः
लङ्घयितव्या (स्त्री)
लङ्घयितव्या
लङ्घितव्या (स्त्री)
लङ्घितव्या
लङ्घयितव्य (नपुं)
लङ्घयितव्यम्
लङ्घितव्य (नपुं)
लङ्घितव्यम्