कृदन्तरूपाणि - प्रति + त्रिङ्ख् + क्तवतुँ - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
प्रतित्रिङ्खितवत् (पुं)
प्रतित्रिङ्खितवान्
प्रतित्रिङ्खितवती (स्त्री)
प्रतित्रिङ्खितवती
प्रतित्रिङ्खितवत् (नपुं)
प्रतित्रिङ्खितवत् / प्रतित्रिङ्खितवद्