कृदन्तरूपाणि - प्रति + उप + आङ् + धा + क्तवतुँ - डुधाञ् धारणपोषणयोः दान इत्यप्येके - जुहोत्यादिः - अनिट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
प्रत्युपाहितवत् (पुं)
प्रत्युपाहितवान्
प्रत्युपाहितवती (स्त्री)
प्रत्युपाहितवती
प्रत्युपाहितवत् (नपुं)
प्रत्युपाहितवत् / प्रत्युपाहितवद्