कृदन्तरूपाणि - परि + शुन्ध् + क्तवतुँ - शुन्धँ शुद्धौ - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
परिशुधितवत् (पुं)
परिशुधितवान्
परिशुधितवती (स्त्री)
परिशुधितवती
परिशुधितवत् (नपुं)
परिशुधितवत् / परिशुधितवद्