कृदन्तरूपाणि - परि + विज् + क्तवतुँ - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
परिविग्नवत् (पुं)
परिविग्नवान्
परिविग्नवती (स्त्री)
परिविग्नवती
परिविग्नवत् (नपुं)
परिविग्नवत् / परिविग्नवद्