कृदन्तरूपाणि - परि + चक् + तव्य - चकँ तृप्तौ - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
परिचकितव्य (पुं)
परिचकितव्यः
परिचकितव्या (स्त्री)
परिचकितव्या
परिचकितव्य (नपुं)
परिचकितव्यम्