कृदन्तरूपाणि - परि + चक् + क्तवतुँ - चकँ तृप्तौ - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
परिचकितवत् (पुं)
परिचकितवान्
परिचकितवती (स्त्री)
परिचकितवती
परिचकितवत् (नपुं)
परिचकितवत् / परिचकितवद्