कृदन्तरूपाणि - परि + चक् + क्त - चकँ तृप्तौ - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
परिचकित (पुं)
परिचकितः
परिचकिता (स्त्री)
परिचकिता
परिचकित (नपुं)
परिचकितम्