कृदन्तरूपाणि - परा + जक्ष् + ण्यत् - जक्षँ भक्ष्यहसनयोः - अदादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
पराजक्ष्य (पुं)
पराजक्ष्यः
पराजक्ष्या (स्त्री)
पराजक्ष्या
पराजक्ष्य (नपुं)
पराजक्ष्यम्