कृदन्तरूपाणि - निस् + मन्थ् + क्तवतुँ - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
निर्मन्थितवत् (पुं)
निर्मन्थितवान्
निर्मन्थितवती (स्त्री)
निर्मन्थितवती
निर्मन्थितवत् (नपुं)
निर्मन्थितवत् / निर्मन्थितवद्