कृदन्तरूपाणि - निर् + वृ + क्तवतुँ - वृञ् आवरणे - चुरादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
निर्वारितवत् (पुं)
निर्वारितवान्
निर्वृतवत् (पुं)
निर्वृतवान्
निर्वारितवती (स्त्री)
निर्वारितवती
निर्वृतवती (स्त्री)
निर्वृतवती
निर्वारितवत् (नपुं)
निर्वारितवत् / निर्वारितवद्
निर्वृतवत् (नपुं)
निर्वृतवत् / निर्वृतवद्