कृदन्तरूपाणि - नल् + क्तवतुँ - णलँ गन्धे बन्धन इत्येके - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
नलितवत् (पुं)
नलितवान्
नलितवती (स्त्री)
नलितवती
नलितवत् (नपुं)
नलितवत् / नलितवद्