कृदन्तरूपाणि - दुस् + लुन्थ् + अनीयर् - लुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
दुर्लुन्थनीय (पुं)
दुर्लुन्थनीयः
दुर्लुन्थनीया (स्त्री)
दुर्लुन्थनीया
दुर्लुन्थनीय (नपुं)
दुर्लुन्थनीयम्