कृदन्तरूपाणि - दुस् + पर्द् + तुमुँन् - पर्दँ कुत्सिते शब्दे - भ्वादिः - सेट्


 
कृदन्तम्
दुष्पर्दितुम्  (अव्ययम्)