कृदन्तरूपाणि - दुर् + लङ्घ् + क्तवतुँ - लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
दुर्लङ्घितवत् (पुं)
दुर्लङ्घितवान्
दुर्लङ्घितवती (स्त्री)
दुर्लङ्घितवती
दुर्लङ्घितवत् (नपुं)
दुर्लङ्घितवत् / दुर्लङ्घितवद्