कृदन्तरूपाणि - दक्ष् + घञ् - दक्षँ गतिहिंसनयोः गतिशासनयोः वृद्धौ शीघ्रार्थे च - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
दक्ष (पुं)
दक्षः