कृदन्तरूपाणि - छद् + क्तवतुँ - छदँ अपवारणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
छदितवत् (पुं)
छदितवान्
छादितवत् (पुं)
छादितवान्
छदितवती (स्त्री)
छदितवती
छादितवती (स्त्री)
छादितवती
छदितवत् (नपुं)
छदितवत् / छदितवद्
छादितवत् (नपुं)
छादितवत् / छादितवद्