संस्कृत अभ्यासः
मुखपृष्ठम्
सूचना
परिचयः
सम्पर्कं कुरुत
दानं कुरुत
रूपाणि
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
अन्वेषणम्
सुप् प्रत्ययाः
तिङ् प्रत्ययाः
कृत् प्रत्ययाः
तद्धित् प्रत्ययाः
लिपिः
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
अभ्यासाः
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
सन्धयः
स्वरयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
संयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
कृदन्तरूपाणि - क्षुद् + यङ्लुक् + सन् + शतृँ - क्षुदिँर् सम्प्रेषणे - रुधादिः - अनिट्
प्रातिपदिकम्
प्रथमा एकवचनम्
चोक्षुदिषत् (पुं)
चोक्षुदिषन्
चोक्षोदिषत् (पुं)
चोक्षोदिषन्
चोक्षुदिषन्ती (स्त्री)
चोक्षुदिषन्ती
चोक्षोदिषन्ती (स्त्री)
चोक्षोदिषन्ती
चोक्षुदिषत् (नपुं)
चोक्षुदिषत् / चोक्षुदिषद्
चोक्षोदिषत् (नपुं)
चोक्षोदिषत् / चोक्षोदिषद्
क्षुद् + यङ्लुक् + सन्
अभ्यासाः