कृदन्तरूपाणि - उप + मङ्क् + अनीयर् - मकिँ मण्डने - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
उपमङ्कनीय (पुं)
उपमङ्कनीयः
उपमङ्कनीया (स्त्री)
उपमङ्कनीया
उपमङ्कनीय (नपुं)
उपमङ्कनीयम्