कृदन्तरूपाणि - उत् + मन्थ् + क्तवतुँ - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
उन्मन्थितवत् (पुं)
उन्मन्थितवान्
उद्मन्थितवत् (पुं)
उद्मन्थितवान्
उन्मन्थितवती (स्त्री)
उन्मन्थितवती
उद्मन्थितवती (स्त्री)
उद्मन्थितवती
उन्मन्थितवत् (नपुं)
उन्मन्थितवत् / उन्मन्थितवद्
उद्मन्थितवत् (नपुं)
उद्मन्थितवत् / उद्मन्थितवद्