कृदन्तरूपाणि - अव + चित् + क्तवतुँ - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
अवचित्तवत् (पुं)
अवचित्तवान्
अवचित्तवती (स्त्री)
अवचित्तवती
अवचित्तवत् (नपुं)
अवचित्तवत् / अवचित्तवद्