संस्कृत अभ्यासः
मुखपृष्ठम्
सूचना
परिचयः
सम्पर्कं कुरुत
दानं कुरुत
रूपाणि
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
अन्वेषणम्
सुप् प्रत्ययाः
तिङ् प्रत्ययाः
कृत् प्रत्ययाः
तद्धित् प्रत्ययाः
लिपिः
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
अभ्यासाः
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
सन्धयः
स्वरयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
संयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
कृदन्तरूपाणि - अम् + क्तवतुँ - अमँ गत्यादिषु गतौ शब्दे सम्भक्तौ च - भ्वादिः - सेट्
प्रातिपदिकम्
प्रथमा एकवचनम्
आन्तवत् (पुं)
आन्तवान्
अमितवत् (पुं)
अमितवान्
आन्तवती (स्त्री)
आन्तवती
अमितवती (स्त्री)
अमितवती
आन्तवत् (नपुं)
आन्तवत् / आन्तवद्
अमितवत् (नपुं)
अमितवत् / अमितवद्
अम्
अभ्यासाः