कृदन्तरूपाणि - अभि + मॄ + णिच् + तृच् - मॄ हिंसायाम् - क्र्यादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
अभिमारयितृ (पुं)
अभिमारयिता
अभिमारयित्री (स्त्री)
अभिमारयित्री
अभिमारयितृ (नपुं)
अभिमारयितृ