कृदन्तरूपाणि - अभि + जुत् + क्तवतुँ - जुतृँ भासणे - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
अभिजोतितवत् (पुं)
अभिजोतितवान्
अभिजुतितवत् (पुं)
अभिजुतितवान्
अभिजोतितवती (स्त्री)
अभिजोतितवती
अभिजुतितवती (स्त्री)
अभिजुतितवती
अभिजोतितवत् (नपुं)
अभिजोतितवत् / अभिजोतितवद्
अभिजुतितवत् (नपुं)
अभिजुतितवत् / अभिजुतितवद्