कृदन्तरूपाणि - अप + मङ्ख् + क्तवतुँ - मखिँ गत्यर्थः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
अपमङ्खितवत् (पुं)
अपमङ्खितवान्
अपमङ्खितवती (स्त्री)
अपमङ्खितवती
अपमङ्खितवत् (नपुं)
अपमङ्खितवत् / अपमङ्खितवद्