कृदन्तरूपाणि - अपि + श्च्युत् + क्तवतुँ - श्च्युतिँर् क्षरणे - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
अपिश्च्योतितवत् (पुं)
अपिश्च्योतितवान्
अपिश्च्युतितवत् (पुं)
अपिश्च्युतितवान्
अपिश्च्योतितवती (स्त्री)
अपिश्च्योतितवती
अपिश्च्युतितवती (स्त्री)
अपिश्च्युतितवती
अपिश्च्योतितवत् (नपुं)
अपिश्च्योतितवत् / अपिश्च्योतितवद्
अपिश्च्युतितवत् (नपुं)
अपिश्च्युतितवत् / अपिश्च्युतितवद्