कृदन्तरूपाणि - अपि + वङ्ग् + ण्वुल् - वगिँ गत्यर्थः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
अपिवङ्गक (पुं)
अपिवङ्गकः
अपिवङ्गिका (स्त्री)
अपिवङ्गिका
अपिवङ्गक (नपुं)
अपिवङ्गकम्