कृदन्तरूपाणि - अधि + स्वाद् + क्तवतुँ - स्वादँ आस्वादने - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
अधिस्वादितवत् (पुं)
अधिस्वादितवान्
अधिस्वादितवती (स्त्री)
अधिस्वादितवती
अधिस्वादितवत् (नपुं)
अधिस्वादितवत् / अधिस्वादितवद्