कृदन्तरूपाणि - अति + प्लु + यङ् + तव्य - प्लुङ् गतौ - भ्वादिः - अनिट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
अतिपोप्लूयितव्य (पुं)
अतिपोप्लूयितव्यः
अतिपोप्लूयितव्या (स्त्री)
अतिपोप्लूयितव्या
अतिपोप्लूयितव्य (नपुं)
अतिपोप्लूयितव्यम्