संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ह्लप् - ह्लपँ व्यक्तायां वाचि चुरादिः + तुमुँन् = ह्लाप्या
ह्लप् - ह्लपँ व्यक्तायां वाचि चुरादिः + शतृँ (स्त्री) = ह्लापयन्ती
ह्लप् - ह्लपँ व्यक्तायां वाचि चुरादिः + ल्युट् = ह्लापनम्
ह्लप् - ह्लपँ व्यक्तायां वाचि चुरादिः + तृच् (पुं) = ह्लापयिता
ह्लप् - ह्लपँ व्यक्तायां वाचि चुरादिः + घञ् = ह्लापः