संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ह्राद् + यङ्लुक् - ह्रादँ अव्यक्ते शब्दे भ्वादिः + ण्यत् (स्त्री) = जाह्राद्या
ह्राद् + यङ्लुक् - ह्रादँ अव्यक्ते शब्दे भ्वादिः + अच् (स्त्री) = जाह्रादितुम्
ह्राद् + यङ्लुक् - ह्रादँ अव्यक्ते शब्दे भ्वादिः + शतृँ (स्त्री) = जाह्रादती
ह्राद् + यङ्लुक् - ह्रादँ अव्यक्ते शब्दे भ्वादिः + क्त्वा = जाह्रादः
ह्राद् + यङ्लुक् - ह्रादँ अव्यक्ते शब्दे भ्वादिः + क्त (पुं) = जाह्रादितवती