संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'हस्तयिता' इति रूपं 'हस्त् - हस्तँ अर्दने इत्यन्ये चुरादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?