संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

स्रोक् - स्रोकृँ सङ्घाते इति पाठा... भ्वादिः + क्त्वा = स्रोकित्वा
स्रोक् - स्रोकृँ सङ्घाते इति पाठा... भ्वादिः + क्त्वा = स्रोकः
स्रोक् - स्रोकृँ सङ्घाते इति पाठा... भ्वादिः + अनीयर् (स्त्री) = स्रोकमाणा
स्रोक् - स्रोकृँ सङ्घाते इति पाठा... भ्वादिः + तृच् (नपुं) = स्रोकितृ
स्रोक् - स्रोकृँ सङ्घाते इति पाठा... भ्वादिः + तव्य (पुं) = स्रोकितव्यः