संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'स्मि - ष्मिङ् अनादरे इत्येके चुरादिः' धातो: तथा 'शानच् (नपुं)' प्रत्ययस्य संयोगेन किं रूपं भवति ?