संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

स्फुट् - स्फुटिँर् विशरणे भ्वादिः + ण्यत् (स्त्री) = स्फोट्या
स्फुट् - स्फुटिँर् विशरणे भ्वादिः + ल्युट् = स्फोटितृ
स्फुट् - स्फुटिँर् विशरणे भ्वादिः + क्तवतुँ (पुं) = स्फोटनीयम्
स्फुट् - स्फुटिँर् विशरणे भ्वादिः + शतृँ (पुं) = स्फुटः
स्फुट् - स्फुटिँर् विशरणे भ्वादिः + ण्वुल् (स्त्री) = स्फोटितः / स्फुटितः