संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

स्नुस् - ष्णुसुँ अदनेँ आदान इत्ये... दिवादिः + क्तिन् = स्नुस्तिः
स्नुस् - ष्णुसुँ अदनेँ आदान इत्ये... दिवादिः + तव्य (पुं) = स्नोषित्वा
स्नुस् - ष्णुसुँ अदनेँ आदान इत्ये... दिवादिः + ण्यत् (स्त्री) = स्नोष्या
स्नुस् - ष्णुसुँ अदनेँ आदान इत्ये... दिवादिः + ल्युट् = स्नोषणम्
स्नुस् - ष्णुसुँ अदनेँ आदान इत्ये... दिवादिः + अनीयर् (पुं) = स्नोषिता