संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सु + स्तुच् - ष्टुचँ प्रसादे भ्वादिः + ण्वुल् (नपुं) = सुस्तोचकम्
सु + स्तुच् - ष्टुचँ प्रसादे भ्वादिः + क्तिन् = सुस्तुक्तिः
सु + स्तुच् - ष्टुचँ प्रसादे भ्वादिः + ण्वुल् (पुं) = सुस्तोचितवत्
सु + स्तुच् - ष्टुचँ प्रसादे भ्वादिः + शानच् (नपुं) = सुस्तोचमानम्
सु + स्तुच् - ष्टुचँ प्रसादे भ्वादिः + ल्यप् = सुस्तुच्य