संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सु + वेथ् - वेथृँ याचने भ्वादिः + ल्युट् = सुवेथनम्
सु + वेथ् - वेथृँ याचने भ्वादिः + घञ् = सुवेथः
सु + वेथ् - वेथृँ याचने भ्वादिः + क्तवतुँ (स्त्री) = सुवेथा
सु + वेथ् - वेथृँ याचने भ्वादिः + ण्यत् (स्त्री) = सुवेथितः
सु + वेथ् - वेथृँ याचने भ्वादिः + अनीयर् (नपुं) = सुवेथनीयम्